Original

उदारकीर्तेर् उदयं दयावतः प्रशान्तबाधं दिशतो ऽभिरक्षया ।स्वयं प्रदुग्धे ऽस्य गुणैर् उपस्नुता वसूपमानस्य वसूनि मेदिनी ॥

Segmented

उदार-कीर्तेः उदयम् दयावतः प्रशान्त-बाधम् दिशतो ऽभिरक्षया स्वयम् प्रदुग्धे ऽस्य गुणैः उपस्नुता वसु-उपमानस्य वसूनि मेदिनी

Analysis

Word Lemma Parse
उदार उदार pos=a,comp=y
कीर्तेः कीर्ति pos=n,g=m,c=6,n=s
उदयम् उदय pos=n,g=m,c=2,n=s
दयावतः दयावत् pos=a,g=m,c=6,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
बाधम् बाध pos=n,g=m,c=2,n=s
दिशतो दिश् pos=va,g=m,c=6,n=s,f=part
ऽभिरक्षया अभिरक्षा pos=n,g=f,c=3,n=s
स्वयम् स्वयम् pos=i
प्रदुग्धे प्रदुह् pos=v,p=3,n=s,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
उपस्नुता उपस्नु pos=va,g=f,c=1,n=s,f=part
वसु वसु pos=n,comp=y
उपमानस्य उपमान pos=a,g=m,c=6,n=s
वसूनि वसु pos=n,g=n,c=2,n=p
मेदिनी मेदिनी pos=n,g=f,c=1,n=s