Original

महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः ।न संहतास् तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्य् असुभिः समीहितुम् ॥

Segmented

महा-ओजसः मान-धनाः धन-अर्चिताः धनुर्भृतः संयति लब्ध-कीर्ति न संहतास् तस्य न भेद-वृत्तयः प्रियाणि वाञ्छन्त्य् असुभिः समीहितुम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
मान मान pos=n,comp=y
धनाः धन pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
अर्चिताः अर्चय् pos=va,g=m,c=1,n=p,f=part
धनुर्भृतः धनुर्भृत् pos=n,g=m,c=1,n=p
संयति संयत् pos=n,g=f,c=7,n=s
लब्ध लभ् pos=va,comp=y,f=part
कीर्ति कीर्ति pos=n,g=m,c=1,n=p
pos=i
संहतास् संहन् pos=va,g=m,c=1,n=p,f=part
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
भेद भेद pos=n,comp=y
वृत्तयः वृत्ति pos=n,g=m,c=1,n=p
प्रियाणि प्रिय pos=a,g=n,c=2,n=p
वाञ्छन्त्य् वाञ्छ् pos=v,p=3,n=p,l=lat
असुभिः असु pos=n,g=m,c=3,n=p
समीहितुम् समीह् pos=vi