Original

अनेकराजन्यरथाश्वसंकुलं तदीयम् आस्थाननिकेतनाजिरम् ।नयत्य् अयुग्मच्छदगन्धिर् आर्द्रतां भृशं नृपोपायनदन्तिनां मदः ॥

Segmented

अनेक-राजन्य-रथ-अश्व-संकुलम् तदीयम् आस्थान-निकेतन-अजिरम् नयत्य् अयुग्म-छद-गन्धिः आर्द्र-ताम् भृशम् नृप-उपायन-दन्तिन् मदः

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
राजन्य राजन्य pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
संकुलम् संकुल pos=a,g=n,c=2,n=s
तदीयम् तदीय pos=a,g=n,c=2,n=s
आस्थान आस्थान pos=n,comp=y
निकेतन निकेतन pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s
नयत्य् नी pos=v,p=3,n=s,l=lat
अयुग्म अयुग्म pos=a,comp=y
छद छद pos=n,comp=y
गन्धिः गन्धि pos=a,g=m,c=1,n=s
आर्द्र आर्द्र pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i
नृप नृप pos=n,comp=y
उपायन उपायन pos=n,comp=y
दन्तिन् दन्तिन् pos=n,g=m,c=6,n=p
मदः मद pos=n,g=m,c=1,n=s