Original

अनारतं तेन पदेषु लम्भिता विभज्य सम्यग् विनियोगसत्क्रियाम् ।फलन्त्य् उपायाः परिबृंहितायतीर् उपेत्य संघर्षम् इवार्थसम्पदः ॥

Segmented

अनारतम् तेन पदेषु लम्भिता विभज्य सम्यग् विनियोग-सत्क्रियाम् फलन्त्य् उपायाः परिबृंहित-आयतीः उपेत्य संघर्षम् इव अर्थ-सम्पदः

Analysis

Word Lemma Parse
अनारतम् अनारत pos=a,g=n,c=2,n=s
तेन तद् pos=n,g=m,c=3,n=s
पदेषु पद pos=n,g=m,c=7,n=p
लम्भिता लम्भय् pos=va,g=m,c=1,n=p,f=part
विभज्य विभज् pos=vi
सम्यग् सम्यक् pos=i
विनियोग विनियोग pos=n,comp=y
सत्क्रियाम् सत्क्रिया pos=n,g=f,c=2,n=s
फलन्त्य् फल् pos=v,p=3,n=p,l=lat
उपायाः उपाय pos=n,g=m,c=1,n=p
परिबृंहित परिबृंहय् pos=va,comp=y,f=part
आयतीः आयति pos=n,g=f,c=2,n=p
उपेत्य उपे pos=vi
संघर्षम् संघर्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अर्थ अर्थ pos=n,comp=y
सम्पदः सम्पद् pos=n,g=f,c=1,n=p