Original

विधाय रक्षान् परितः परेतरान् अशङ्किताकारम् उपैति शङ्कितः ।क्रियापवर्गेष्व् अनुजीविसात्कृताः कृतज्ञताम् अस्य वदन्ति सम्पदः ॥

Segmented

विधाय रक्षान् परितः परेतरान् अशङ्कित-आकारम् उपैति शङ्कितः क्रिया-अपवर्गेषु अनुजीविसात्कृताः कृतज्ञ-ताम् अस्य वदन्ति सम्पदः

Analysis

Word Lemma Parse
विधाय विधा pos=vi
रक्षान् रक्ष pos=a,g=m,c=2,n=p
परितः परितस् pos=i
परेतरान् परेतर pos=a,g=m,c=2,n=p
अशङ्कित अशङ्कित pos=a,comp=y
आकारम् आकार pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
शङ्कितः शङ्क् pos=va,g=m,c=1,n=s,f=part
क्रिया क्रिया pos=n,comp=y
अपवर्गेषु अपवर्ग pos=n,g=m,c=7,n=p
अनुजीविसात्कृताः अनुजीविसात्कृत pos=a,g=m,c=1,n=p
कृतज्ञ कृतज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
सम्पदः सम्पद् pos=n,g=f,c=6,n=s