Original

वसूनि वाञ्छन् न वशी न मन्युना स्वधर्म इत्य् एव निवृत्तकारणः ।गुरूपदिष्टेन रिपौ सुते ऽपि वा निहन्ति दण्डेन स धर्मविप्लवम् ॥

Segmented

वसूनि वाञ्छन् न वशी न मन्युना स्वधर्म इत्य् एव निवृत्त-कारणः गुरु-उपदिष्टेन रिपौ सुते ऽपि वा निहन्ति दण्डेन स धर्म-विप्लवम्

Analysis

Word Lemma Parse
वसूनि वसु pos=n,g=n,c=2,n=p
वाञ्छन् वाञ्छ् pos=va,g=n,c=1,n=s,f=part
pos=i
वशी वशिन् pos=a,g=m,c=1,n=s
pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s
स्वधर्म स्वधर्म pos=n,g=m,c=1,n=s
इत्य् इति pos=i
एव एव pos=i
निवृत्त निवृत् pos=va,comp=y,f=part
कारणः कारण pos=n,g=m,c=1,n=s
गुरु गुरु pos=n,comp=y
उपदिष्टेन उपदिश् pos=va,g=m,c=3,n=s,f=part
रिपौ रिपु pos=n,g=m,c=7,n=s
सुते सुत pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
वा वा pos=i
निहन्ति निहन् pos=v,p=3,n=s,l=lat
दण्डेन दण्ड pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
विप्लवम् विप्लव pos=n,g=m,c=2,n=s