Original

असक्तम् आराधयतो यथायथं विभज्य भक्त्या समपक्षपातया ।गुणानुरागाद् इव सख्यम् ईयिवान् न बाधते ऽस्य त्रिगणः परस्परम् ॥

Segmented

असक्तम् आराधयतो यथायथम् विभज्य भक्त्या सम-पक्षपातया गुण-अनुरागात् इव सख्यम् ईयिवान् न बाधते ऽस्य त्रिगणः परस्परम्

Analysis

Word Lemma Parse
असक्तम् असक्त pos=a,g=m,c=2,n=s
आराधयतो आराधय् pos=va,g=m,c=6,n=s,f=part
यथायथम् यथायथम् pos=i
विभज्य विभज् pos=vi
भक्त्या भक्ति pos=n,g=f,c=3,n=s
सम सम pos=n,comp=y
पक्षपातया पक्षपात pos=n,g=f,c=3,n=s
गुण गुण pos=n,comp=y
अनुरागात् अनुराग pos=n,g=n,c=5,n=s
इव इव pos=i
सख्यम् सख्य pos=n,g=n,c=2,n=s
ईयिवान् pos=va,g=m,c=1,n=s,f=part
pos=i
बाधते बाध् pos=v,p=3,n=s,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
त्रिगणः त्रिगण pos=n,g=m,c=1,n=s
परस्परम् परस्पर pos=n,g=m,c=2,n=s