Original

सखीन् इव प्रीतियुजो ऽनुजीविनः समानमानान् सुहृदश् च बन्धुभिः ।स सन्ततं दर्शयते गतस्मयः कृताधिपत्याम् इव साधु बन्धुताम् ॥

Segmented

सखीन् इव प्रीति-युज् ऽनुजीविनः समान-मानान् सुहृदः च बन्धुभिः स संततम् दर्शयते गत-स्मयः कृता आधिपत्याम् इव साधु बन्धुताम्

Analysis

Word Lemma Parse
सखीन् सखि pos=n,g=,c=2,n=p
इव इव pos=i
प्रीति प्रीति pos=n,comp=y
युज् युज् pos=a,g=m,c=2,n=p
ऽनुजीविनः अनुजीविन् pos=n,g=m,c=2,n=p
समान समान pos=a,comp=y
मानान् मान pos=n,g=m,c=2,n=p
सुहृदः सुहृद् pos=n,g=m,c=2,n=p
pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
तद् pos=n,g=m,c=1,n=s
संततम् संतत pos=a,g=n,c=2,n=s
दर्शयते दर्शय् pos=v,p=3,n=s,l=lat
गत गम् pos=va,comp=y,f=part
स्मयः स्मय pos=n,g=m,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
आधिपत्याम् आधिपत्य pos=n,g=f,c=2,n=s
इव इव pos=i
साधु साधु pos=a,g=n,c=2,n=s
बन्धुताम् बन्धुता pos=n,g=f,c=2,n=s