Original

श्रियः कुरूणाम् अधिपस्य पालनीं प्रजासु वृत्तिं यम् अयुङ्क्त वेदितुम् ।स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥

Segmented

श्रियः कुरूणाम् अधिपस्य पालनीम् प्रजासु वृत्तिम् यम् अयुङ्क्त वेदितुम् स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरम् द्वैतवने वनेचरः

Analysis

Word Lemma Parse
श्रियः श्री pos=n,g=f,c=2,n=p
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अधिपस्य अधिप pos=n,g=m,c=6,n=s
पालनीम् पालन pos=a,g=f,c=2,n=s
प्रजासु प्रजा pos=n,g=f,c=7,n=p
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
अयुङ्क्त युज् pos=v,p=3,n=s,l=lan
वेदितुम् विद् pos=vi
तद् pos=n,g=m,c=1,n=s
वर्णिलिङ्गी वर्णिलिङ्गिन् pos=n,g=m,c=1,n=s
विदितः विद् pos=va,g=m,c=1,n=s,f=part
समाययौ समाया pos=v,p=3,n=s,l=lit
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
द्वैतवने द्वैतवन pos=n,g=n,c=7,n=s
वनेचरः वनेचर pos=a,g=m,c=1,n=s