Original

गरीयान् मे प्रेमा त्वयि परमिति स्नेहलघुतान जीविष्यामीति प्रणयगरिमख्यापनविधिः ।कथं नायासीति स्मरणपरिपाटीप्रकटनंहरौ सन्देशाय प्रियसखि न मे वागवसरः ॥ ९९ ॥

Segmented

गरीयान् मे प्रेमा त्वयि परम् इति स्नेह-लघु-ता न जीविष्यामि इति प्रणय-गरिम-ख्यापन-विधिः कथम् ना यासि इति स्मरण-परिपाटी-प्रकटनम् हरौ सन्देशाय प्रिय-सखि न मे वाच्-अवसरः

Analysis

Word Lemma Parse
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रेमा प्रेमन् pos=n,g=m,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
परम् परम् pos=i
इति इति pos=i
स्नेह स्नेह pos=n,comp=y
लघु लघु pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
जीविष्यामि जीव् pos=v,p=1,n=s,l=lrt
इति इति pos=i
प्रणय प्रणय pos=n,comp=y
गरिम गरिमन् pos=n,comp=y
ख्यापन ख्यापन pos=n,comp=y
विधिः विधि pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
ना pos=i
यासि या pos=v,p=2,n=s,l=lat
इति इति pos=i
स्मरण स्मरण pos=n,comp=y
परिपाटी परिपाटि pos=n,comp=y
प्रकटनम् प्रकटन pos=n,g=n,c=1,n=s
हरौ हरि pos=n,g=m,c=7,n=s
सन्देशाय संदेश pos=n,g=m,c=4,n=s
प्रिय प्रिय pos=a,comp=y
सखि सखी pos=n,g=f,c=8,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
वाच् वाच् pos=n,comp=y
अवसरः अवसर pos=n,g=m,c=1,n=s