Original

अभूत् को।अपि प्रेमा मयि मुररिपोर्यः सखि पुरापरां कर्मापेक्षामपि तदवलम्बान् न गणयेत् ।तथेदानीं हा धिक् समजनि तटस्थः स्फुटमहंभजे लज्जां येन क्षणमपि पुनर्जीवितुमपि ॥ ९८ ॥

Segmented

अभूत् को ऽपि प्रेमा मयि मुरारि-रिपोः यः सखि पुरा पराम् कर्म-अपेक्षाम् अपि तद्-अवलम्बात् न गणयेत् तथा इदानीम् हा धिक् समजनि तटस्थः स्फुटम् अहम् भजे लज्जाम् येन क्षणम् अपि पुनः जीवितुम्

Analysis

Word Lemma Parse
अभूत् भू pos=v,p=3,n=s,l=lun
को pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्रेमा प्रेमन् pos=n,g=m,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
मुरारि मुरारि pos=n,comp=y
रिपोः रिपु pos=n,g=m,c=6,n=s
यः यद् pos=n,g=m,c=1,n=s
सखि सखी pos=n,g=f,c=8,n=s
पुरा पुरा pos=i
पराम् पर pos=n,g=f,c=2,n=s
कर्म कर्मन् pos=n,comp=y
अपेक्षाम् अपेक्षा pos=n,g=f,c=2,n=s
अपि अपि pos=i
तद् तद् pos=n,comp=y
अवलम्बात् अवलम्ब pos=n,g=m,c=5,n=s
pos=i
गणयेत् गणय् pos=v,p=3,n=s,l=vidhilin
तथा तथा pos=i
इदानीम् इदानीम् pos=i
हा हा pos=i
धिक् धिक् pos=i
समजनि संजन् pos=v,p=3,n=s,l=lun
तटस्थः तटस्थ pos=a,g=m,c=1,n=s
स्फुटम् स्फुट pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
भजे भज् pos=v,p=1,n=s,l=lat
लज्जाम् लज्जा pos=n,g=f,c=2,n=s
येन येन pos=i
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
पुनः पुनर् pos=i
जीवितुम् जीव् pos=vi