Original

मुकुन्द भ्रान्ताक्षी किमपि यदसंकल्पितशतंविधत्ते तद्वक्तुं जगति मनुजः कः प्रभवति ।कदाचित् कल्याणी विलपति य उत्कण्ठितमतिस्तदाख्यामि स्वामिन् गमय मकरोत्तंसपदवीम् ॥ ९७ ॥

Segmented

मुकुन्द भ्रान्त-अक्षी किम् अपि यद् असंकल्पित-शतम् विधत्ते तत् वक्तुम् जगति मनुजः कः प्रभवति कदाचिद् कल्याणी विलपति यत् उत्कण्ठ्-मतिः तदा आख्यामि स्वामिन् गमय मकर-उत्तंस-पदवीम्

Analysis

Word Lemma Parse
मुकुन्द मुकुन्द pos=n,g=m,c=8,n=s
भ्रान्त भ्रम् pos=va,comp=y,f=part
अक्षी अक्ष pos=a,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
यद् यत् pos=i
असंकल्पित असंकल्पित pos=a,comp=y
शतम् शत pos=n,g=n,c=2,n=s
विधत्ते विधा pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
जगति जगन्त् pos=n,g=n,c=7,n=s
मनुजः मनुज pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
कदाचिद् कदाचिद् pos=i
कल्याणी कल्याण pos=a,g=f,c=1,n=s
विलपति विलप् pos=v,p=3,n=s,l=lat
यत् यत् pos=i
उत्कण्ठ् उत्कण्ठ् pos=va,comp=y,f=part
मतिः मति pos=n,g=f,c=1,n=s
तदा तदा pos=i
आख्यामि आख्या pos=v,p=1,n=s,l=lat
स्वामिन् स्वामिन् pos=n,g=m,c=8,n=s
गमय गमय् pos=v,p=2,n=s,l=lot
मकर मकर pos=n,comp=y
उत्तंस उत्तंस pos=n,comp=y
पदवीम् पदवी pos=n,g=f,c=2,n=s