Original

अये रासक्रीडारसिक मम सख्यां नवनवापुरा बद्धा येन प्रणयलहरी हन्त गहना ।स चेन् मुक्तापेक्षस्त्वमपि धिग् इमां तुलशकलंयदेतस्या नासानिहितमिदमद्यापि चलति ॥ ९६ ॥

Segmented

अये रासक्रीडा-रसिकैः मम सख्याम् नव-नवा पुरा बद्धा येन प्रणय-लहरिः हन्त गहना स चेद् मुक्त-अपेक्षः त्वम् असि धिग् इमाम् तूल-शकलम् यत् एतस्याः नासा-निहितम् इदम् अद्य अपि चलति

Analysis

Word Lemma Parse
अये अये pos=i
रासक्रीडा रासक्रीडा pos=n,comp=y
रसिकैः रसिक pos=a,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
सख्याम् सखी pos=n,g=f,c=7,n=s
नव नव pos=a,comp=y
नवा नव pos=a,g=f,c=1,n=s
पुरा पुरा pos=i
बद्धा बन्ध् pos=va,g=f,c=1,n=s,f=part
येन यद् pos=n,g=m,c=3,n=s
प्रणय प्रणय pos=n,comp=y
लहरिः लहरि pos=n,g=f,c=1,n=s
हन्त हन्त pos=i
गहना गहन pos=a,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
मुक्त मुच् pos=va,comp=y,f=part
अपेक्षः अपेक्षा pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
धिग् धिक् pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
तूल तूल pos=n,comp=y
शकलम् शकल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
एतस्याः एतद् pos=n,g=f,c=6,n=s
नासा नासा pos=n,comp=y
निहितम् निधा pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
चलति चल् pos=v,p=3,n=s,l=lat