Original

प्रतीकारारम्भश्लथमतिभिरुद्यत्परिणतेर्विमुक्ताया व्यक्तस्मरकदनभाजः परिजनैः ।अमुञ्चन्ती सङ्गं कुवलयदृशः केवलमसौकलादद्य प्राणान् अवति भवाशासहचरी ॥ ९५ ॥

Segmented

प्रतीकार-आरम्भ-श्लथ-मतिभिः उदि-परिणतेः विमुक्ताया व्यक्त-स्मर-कदन-भाज् परिजनैः अमुञ्चन्ती सङ्गम् कुवलय-दृशः केवलम् असौ बलात् अद्य प्राणान् अवति भवत्-आशा सहचरी

Analysis

Word Lemma Parse
प्रतीकार प्रतीकार pos=n,comp=y
आरम्भ आरम्भ pos=n,comp=y
श्लथ श्लथ pos=a,comp=y
मतिभिः मति pos=n,g=f,c=3,n=p
उदि उदि pos=va,comp=y,f=part
परिणतेः परिणति pos=n,g=f,c=6,n=s
विमुक्ताया विमुच् pos=va,g=f,c=6,n=s,f=part
व्यक्त व्यक्त pos=a,comp=y
स्मर स्मर pos=n,comp=y
कदन कदन pos=n,comp=y
भाज् भाज् pos=a,g=f,c=6,n=s
परिजनैः परिजन pos=n,g=m,c=3,n=p
अमुञ्चन्ती अमुञ्चत् pos=a,g=f,c=1,n=s
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
कुवलय कुवलय pos=n,comp=y
दृशः दृश् pos=n,g=m,c=6,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
असौ अदस् pos=n,g=f,c=1,n=s
बलात् बल pos=n,g=n,c=5,n=s
अद्य अद्य pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
अवति अव् pos=v,p=3,n=s,l=lat
भवत् भवत् pos=a,comp=y
आशा आशा pos=n,g=f,c=1,n=s
सहचरी सहचरी pos=n,g=f,c=1,n=s