Original

विशीर्णाङ्गीमन्तर्व्रणविलुठनादुत्कलिकयापरीतां भूयस्या सततमुपरागव्यतिकराम् ।परिध्वस्तामोदां विरमितसमस्तालिकुतुकांविधो पादस्पर्शादपि सुखय राधाकुमुदिनीम् ॥ ९३ ॥

Segmented

विशीर्ण-अङ्गीम् अन्तः व्रण-विलुठनात् उत्कलिकया परीताम् भूयस्या सततम् अपराग-व्यतिकराम् परिध्वंस्-आमोदाम् विरमय्-समस्त-अलि-कुतुकाम् विधो पाद-स्पर्शतः अपि सुखय राधा-कुमुदिनीम्

Analysis

Word Lemma Parse
विशीर्ण विशृ pos=va,comp=y,f=part
अङ्गीम् अङ्ग pos=a,g=f,c=2,n=s
अन्तः अन्तर् pos=i
व्रण व्रण pos=n,comp=y
विलुठनात् विलुठन pos=n,g=n,c=5,n=s
उत्कलिकया उत्कलिका pos=n,g=f,c=3,n=s
परीताम् परी pos=va,g=f,c=2,n=s,f=part
भूयस्या भूयस् pos=a,g=f,c=3,n=s
सततम् सततम् pos=i
अपराग अपराग pos=n,comp=y
व्यतिकराम् व्यतिकर pos=n,g=f,c=2,n=s
परिध्वंस् परिध्वंस् pos=va,comp=y,f=part
आमोदाम् आमोद pos=n,g=f,c=2,n=s
विरमय् विरमय् pos=va,comp=y,f=part
समस्त समस्त pos=a,comp=y
अलि अलि pos=n,comp=y
कुतुकाम् कुतुक pos=n,g=f,c=2,n=s
विधो विधु pos=n,g=m,c=8,n=s
पाद पाद pos=n,comp=y
स्पर्शतः स्पर्श pos=n,g=m,c=5,n=s
अपि अपि pos=i
सुखय सुखय् pos=v,p=2,n=s,l=lot
राधा राधा pos=n,comp=y
कुमुदिनीम् कुमुदिनी pos=n,g=f,c=2,n=s