Original

गुरोरन्तेवासी स भजति यदूनां सचिवतांसखीयं कालिन्दी किल भवति कालस्य भगिनी ।भवेदन्यः को वा नरपतिपुरे मत्परिचितोदशामस्याः शंसन् यदुतिलक यस्त्वामनुनयेत् ॥ ९२ ॥

Segmented

गुरोः अन्तेवासी स भजति यदूनाम् सचिवताम् सखी कालिन्दी इयम् किल भवति कालस्य भगिनी भवेत् अन्यः को वा नरपति-पुरे मद्-परिचितः दशाम् अस्याः शंसन् यदु-तिलकैः यः त्वा अनुनयेत्

Analysis

Word Lemma Parse
गुरोः गुरु pos=n,g=m,c=6,n=s
अन्तेवासी अन्तेवासिन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भजति भज् pos=v,p=3,n=s,l=lat
यदूनाम् यदु pos=n,g=m,c=6,n=p
सचिवताम् सचिवता pos=n,g=f,c=2,n=s
सखी सखी pos=n,g=f,c=1,n=s
कालिन्दी कालिन्दी pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
किल किल pos=i
भवति भू pos=v,p=3,n=s,l=lat
कालस्य काल pos=n,g=m,c=6,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अन्यः अन्य pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
वा वा pos=i
नरपति नरपति pos=n,comp=y
पुरे पुर pos=n,g=n,c=7,n=s
मद् मद् pos=n,comp=y
परिचितः परिचि pos=va,g=m,c=1,n=s,f=part
दशाम् दशा pos=n,g=f,c=2,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
शंसन् शंस् pos=va,g=m,c=1,n=s,f=part
यदु यदु pos=n,comp=y
तिलकैः तिलक pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुनयेत् अनुनी pos=v,p=3,n=s,l=vidhilin