Original

विजानीमे भावं पशुपरमणीनां यदुमणेन जानीमः कस्मात् तदपि तव माया रचयति ।समन्तादध्यात्मं यदिह पवनव्याधेरलपद्बलादस्यास्तेन व्यसनकुलमेव द्विगुणितम् ॥ ९१ ॥

Segmented

विजानीषे भावम् पशुप-रमणी यदुपते न जानीमः कस्मात् तत् अपि बत मायाम् रचयसि समन्तात् अध्यात्मम् यत् इह पवनव्याधि अलपत् बलाद् अस्याः तेन व्यसन-कुलम् एव द्वि-गुणितम्

Analysis

Word Lemma Parse
विजानीषे विज्ञा pos=v,p=2,n=s,l=lat
भावम् भाव pos=n,g=m,c=2,n=s
पशुप पशुप pos=n,comp=y
रमणी रमणी pos=n,g=f,c=6,n=p
यदुपते यदुपति pos=n,g=m,c=8,n=s
pos=i
जानीमः ज्ञा pos=v,p=1,n=p,l=lat
कस्मात् pos=n,g=n,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
बत बत pos=i
मायाम् माया pos=n,g=f,c=2,n=s
रचयसि रचय् pos=v,p=2,n=s,l=lat
समन्तात् समन्तात् pos=i
अध्यात्मम् अध्यात्म pos=a,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
इह इह pos=i
पवनव्याधि पवनव्याधि pos=n,g=m,c=1,n=s
अलपत् लप् pos=v,p=3,n=s,l=lan
बलाद् बल pos=n,g=n,c=5,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
तेन तद् pos=n,g=m,c=3,n=s
व्यसन व्यसन pos=n,comp=y
कुलम् कुल pos=n,g=n,c=1,n=s
एव एव pos=i
द्वि द्वि pos=n,comp=y
गुणितम् गुणय् pos=va,g=n,c=1,n=s,f=part