Original

पयोराशिस्फीतत्विषि हिमकरोत्तंसमधुरेदधाने दृग्भङ्ग्या स्मरविजयिरूपं मम सखी ।हरे दत्तस्वान्ता भवति तदिमां किं प्रभवतिस्मरो हन्तुं किन्तु व्यथयति भवान् एव कुतुकी ॥ ९० ॥

Segmented

पयः-राशि-स्फीत-त्विः हिमकर-उत्तंस-मधुरे दधाने दृः-भङ्ग्या स्मर-विजयिन्-रूपम् मम सखी हरे दत्त-स्वान्ता भवति तत् इमाम् किम् प्रभवति स्मरो हन्तुम् किम् तु भवान् एव भवानेव

Analysis

Word Lemma Parse
पयः पयस् pos=n,comp=y
राशि राशि pos=n,comp=y
स्फीत स्फीत pos=a,comp=y
त्विः त्विष् pos=n,g=f,c=7,n=s
हिमकर हिमकर pos=a,comp=y
उत्तंस उत्तंस pos=n,comp=y
मधुरे मधुर pos=a,g=m,c=7,n=s
दधाने धा pos=va,g=m,c=7,n=s,f=part
दृः दृश् pos=n,comp=y
भङ्ग्या भङ्गी pos=n,g=f,c=3,n=s
स्मर स्मर pos=n,comp=y
विजयिन् विजयिन् pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
सखी सखी pos=n,g=f,c=1,n=s
हरे हरि pos=n,g=m,c=8,n=s
दत्त दा pos=va,comp=y,f=part
स्वान्ता स्वान्त pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=2,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
स्मरो स्मर pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
किम् pos=n,g=n,c=1,n=s
तु तु pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
एव एव pos=i
भवानेव कुतुकिन् pos=a,g=m,c=1,n=s