Original

पवित्रेषु प्रायो विरचयसि तोयेषु वसतिंप्रमोदं नालीके वहसि विशदात्मा स्वयमसि ।ततो।अहं दुःखार्ता शरणमबला त्वां गतवतीन याच्ञा सत्पक्षे व्रजति हि कदाचिद्विफलताम् ॥ ९ ॥

Segmented

पवित्रेषु प्रायो विरचयसि तोयेषु वसतिम् प्रमोदम् न अलीके वहसि विशद-आत्मा स्वयम् असि अतस् अहम् दुःख-आर्ता शरणम् अवला त्वाम् गतवती न सत्-पक्षे सत्पक्षे व्रजति हि विफल-ताम्

Analysis

Word Lemma Parse
पवित्रेषु पवित्र pos=n,g=n,c=7,n=p
प्रायो प्रायस् pos=i
विरचयसि विरचय् pos=v,p=2,n=s,l=lat
तोयेषु तोय pos=n,g=n,c=7,n=p
वसतिम् वसति pos=n,g=f,c=2,n=s
प्रमोदम् प्रमोद pos=n,g=m,c=2,n=s
pos=i
अलीके अलीक pos=n,g=n,c=7,n=s
वहसि वह् pos=v,p=2,n=s,l=lat
विशद विशद pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
असि अस् pos=v,p=2,n=s,l=lat
अतस् अतस् pos=i
अहम् मद् pos=n,g=,c=1,n=s
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
अवला त्वद् pos=n,g=,c=2,n=s
त्वाम् गम् pos=va,g=f,c=1,n=s,f=part
गतवती pos=i
भिक्षा pos=n,g=f,c=1,n=s
सत् अस् pos=va,comp=y,f=part
पक्षे पक्ष pos=n,g=m,c=7,n=s
सत्पक्षे व्रज् pos=v,p=3,n=s,l=lat
व्रजति हि pos=i
हि कदाचिद् pos=i
विफल विफल pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s