Original

समन्तादुत्तप्तस्तव विरहदावाग्निशिखरयाकृतोद्वेगः पञ्चाशुगमृगयुवेध व्यतिकरैः ।तनूभूतं सद्यस्तनुवनमिदं हास्यति हरेहठादद्य श्वो वा मम सहचरीप्राणहरिणः ॥ ८९ ॥

Segmented

समन्ताद् उत्तप्तः ते विरह-दाव-अग्नि-शिखया कृत-उद्वेगः पञ्च-आशुग-मृगयु-वेध-व्यतिकरैः तनूभूतम् सद्यस् तनु-वनम् इदम् हास्यति हरे हठात् अद्य श्वो वा मम सहचरी प्राण-हरि

Analysis

Word Lemma Parse
समन्ताद् समन्तात् pos=i
उत्तप्तः उत्तप्त pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विरह विरह pos=n,comp=y
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
शिखया शिखा pos=n,g=f,c=3,n=s
कृत कृ pos=va,comp=y,f=part
उद्वेगः उद्वेग pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
आशुग आशुग pos=n,comp=y
मृगयु मृगयु pos=n,comp=y
वेध वेध pos=n,comp=y
व्यतिकरैः व्यतिकर pos=n,g=m,c=3,n=p
तनूभूतम् तनूभूत pos=a,g=n,c=1,n=s
सद्यस् सद्यस् pos=i
तनु तनु pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
हास्यति हा pos=v,p=3,n=s,l=lrt
हरे हरि pos=n,g=m,c=8,n=s
हठात् हठ pos=n,g=m,c=5,n=s
अद्य अद्य pos=i
श्वो श्वस् pos=i
वा वा pos=i
मम मद् pos=n,g=,c=6,n=s
सहचरी सहचरी pos=n,g=f,c=1,n=s
प्राण प्राण pos=n,comp=y
हरि हरि pos=n,g=n,c=6,n=s