Original

समक्षं सर्वेषां विहरसि मदाधिप्रणयिनाम्इति श्रुत्वा नूनं गुरुतरसमाधिं कलयति ।सदा कंसाराते भजसि यमिनां नेत्रपदवीम्इति व्यक्तं सज्जीभवति यममालोचितुमपि ॥ ८७ ॥

Segmented

समक्षम् सर्वेषाम् निवससि समाधि-प्रणयिन् इति श्रुत्वा नूनम् गुरुतर-समाधिम् कलयति सदा कंसाराते भजसि यमिनाम् नेत्र-पदवीम् इति व्यक्तम् सज्जीभवति यमम् आलम्बितुम्

Analysis

Word Lemma Parse
समक्षम् समक्ष pos=a,g=n,c=2,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
निवससि निवस् pos=v,p=2,n=s,l=lat
समाधि समाधि pos=n,comp=y
प्रणयिन् प्रणयिन् pos=a,g=m,c=6,n=p
इति इति pos=i
श्रुत्वा श्रु pos=vi
नूनम् नूनम् pos=i
गुरुतर गुरुतर pos=a,comp=y
समाधिम् समाधि pos=n,g=m,c=2,n=s
कलयति कलय् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
कंसाराते कंसाराति pos=n,g=m,c=8,n=s
भजसि भज् pos=v,p=2,n=s,l=lat
यमिनाम् यमिन् pos=a,g=m,c=6,n=p
नेत्र नेत्र pos=n,comp=y
पदवीम् पदवी pos=n,g=f,c=2,n=s
इति इति pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=2,n=s
सज्जीभवति सज्जीभू pos=v,p=3,n=s,l=lat
यमम् यम pos=n,g=m,c=2,n=s
आलम्बितुम् अपि pos=i