Original

त्वया सन्तापानामुपरि परिमुक्तातिरभसादिदानीमापेदे तदपि तव चेष्टां प्रियसखी ।यदेषा कंसारे भिदुरहृदयं त्वामवयतिसतीनां मूर्धन्या भिदुरहृदयाभूदनुदिनम् ॥ ८६ ॥

Segmented

त्वया संतापानाम् उपरि परिमुक्ता अपि रभसाद् इदानीम् आपेदे तत् अपि तव चेष्टाम् प्रिय-सखी यत् एषा कंसारे भिदुर-हृदयम् त्वा अवे सतीनाम् मूर्धन्या भिदुर-हृदया भूत् अनुदिनम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
संतापानाम् संताप pos=n,g=m,c=6,n=p
उपरि उपरि pos=i
परिमुक्ता परिमुच् pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
रभसाद् रभस pos=n,g=m,c=5,n=s
इदानीम् इदानीम् pos=i
आपेदे आपद् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
चेष्टाम् चेष्टा pos=n,g=f,c=2,n=s
प्रिय प्रिय pos=a,comp=y
सखी सखी pos=n,g=f,c=1,n=s
यत् यत् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
कंसारे कंसारि pos=n,g=m,c=8,n=s
भिदुर भिदुर pos=a,comp=y
हृदयम् हृदय pos=n,g=m,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अवे अवे pos=va,g=f,c=1,n=s,f=part
सतीनाम् सती pos=n,g=f,c=6,n=p
मूर्धन्या मूर्धन्य pos=a,g=f,c=1,n=s
भिदुर भिदुर pos=n,comp=y
हृदया हृदय pos=n,g=f,c=1,n=s
भूत् भू pos=v,p=3,n=s,l=lun_unaug
अनुदिनम् अनुदिनम् pos=i