Original

भवन्तं सन्तप्ता विदलिततमालाङ्कुररसैर्विलिख्य भ्रूभङ्गीकृतमदनकोदण्डकदनम् ।निधासयन्ती कण्ठे तव निजभुजावल्लरीमसौधरन्यामुन्मीलज्जाडिमनिविडाङ्गी विलुठति ॥ ८४ ॥

Segmented

भवन्तम् संतप्ता विदल्-तमाल-अङ्कुर-रसैः विलिख्य भू-भङ्गी-कृत-मदन-कोदण्ड-कदनम् निधास्यन्ती कण्ठे तव निज-भुजाः वल्लरि असौ धरण्याम् उन्मील्-जडिमन्-निबिड-अङ्गी विलुठति

Analysis

Word Lemma Parse
भवन्तम् भवत् pos=a,g=m,c=2,n=s
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
विदल् विदल् pos=va,comp=y,f=part
तमाल तमाल pos=n,comp=y
अङ्कुर अङ्कुर pos=n,comp=y
रसैः रस pos=n,g=m,c=3,n=p
विलिख्य विलिख् pos=vi
भू भू pos=n,comp=y
भङ्गी भङ्गी pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
मदन मदन pos=n,comp=y
कोदण्ड कोदण्ड pos=n,comp=y
कदनम् कदन pos=n,g=m,c=2,n=s
निधास्यन्ती निधा pos=va,g=f,c=1,n=s,f=part
कण्ठे कण्ठ pos=n,g=m,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
निज निज pos=a,comp=y
भुजाः भुज pos=n,g=m,c=1,n=p
वल्लरि वल्लरि pos=n,g=m,c=2,n=s
असौ अदस् pos=n,g=f,c=1,n=s
धरण्याम् धरणी pos=n,g=f,c=7,n=s
उन्मील् उन्मील् pos=va,comp=y,f=part
जडिमन् जडिमन् pos=n,comp=y
निबिड निबिड pos=a,comp=y
अङ्गी अङ्ग pos=a,g=f,c=1,n=s
विलुठति विलुठ् pos=v,p=3,n=s,l=lat