Original

पशूनां पातारं भुजगरिपुपुत्रप्रणयिनंस्मरोद्वर्धिक्रीडं निविडघनसारद्युतिहरम् ।सदाभ्यर्णे नन्दीश्वरगिरिभुवो रङ्गरसिकंभवन्तं कंसारे भजति भवदाप्त्यै मम सखी ॥ ८३ ॥

Segmented

पशूनाम् पातारम् भुजग-रिपु-पत्त्र-प्रणयिनम् निबिड-घनसार-द्युति-हरम् सदा अभ्यर्णे नन्दीश्वर-गिरिभू रङ्ग-रसिकम् भवन्तम् कंसारे भजति भवत्-आप्त्यै मम सखी

Analysis

Word Lemma Parse
पशूनाम् पशु pos=n,g=m,c=6,n=p
पातारम् पातृ pos=a,g=m,c=2,n=s
भुजग भुजग pos=n,comp=y
रिपु रिपु pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
प्रणयिनम् प्रणयिन् pos=a,g=m,c=2,n=s
निबिड निबिड pos=a,comp=y
घनसार घनसार pos=n,comp=y
द्युति द्युति pos=n,comp=y
हरम् हर pos=a,g=m,c=2,n=s
सदा सदा pos=i
अभ्यर्णे अभ्यर्ण pos=n,g=n,c=7,n=s
नन्दीश्वर नन्दीश्वर pos=n,comp=y
गिरिभू गिरिभू pos=n,g=f,c=6,n=s
रङ्ग रङ्ग pos=n,comp=y
रसिकम् रसिक pos=a,g=m,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
कंसारे कंसारि pos=n,g=m,c=8,n=s
भजति भज् pos=v,p=3,n=s,l=lat
भवत् भवत् pos=a,comp=y
आप्त्यै आप्ति pos=n,g=f,c=4,n=s
मम मद् pos=n,g=,c=6,n=s
सखी सखी pos=n,g=f,c=1,n=s