Original

जनान् सिद्धादशान् नमति भजते मान्त्रिकगणान्विधत्ते शुश्रूषामधिकविनयेनौषधविदाम् ।त्वदीक्षादीक्षायै परिचरति भक्त्या गिरिसुतांमनीषा हि व्यग्रा किमपि शुभहेतुं न मनुते ॥ ८२ ॥

Segmented

जनान् सिद्धादेशान् नमति भजते मान्त्रिक-गणान् विधत्ते शुश्रूषाम् अधिक-विनये न ओषधि-विदाम् त्वद्-ईक्षा-दीक्षायै परिचरति भक्ता गिरिसुताम् मनीषा हि व्यग्रा किम् अपि सुख-हेतुम् न मनुते

Analysis

Word Lemma Parse
जनान् जन pos=n,g=m,c=2,n=p
सिद्धादेशान् सिद्धादेश pos=n,g=m,c=2,n=p
नमति नम् pos=v,p=3,n=s,l=lat
भजते भज् pos=v,p=3,n=s,l=lat
मान्त्रिक मान्त्रिक pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
विधत्ते विधा pos=v,p=3,n=s,l=lat
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
अधिक अधिक pos=a,comp=y
विनये विनय pos=n,g=m,c=7,n=s
pos=i
ओषधि ओषधि pos=n,comp=y
विदाम् विद् pos=a,g=m,c=6,n=p
त्वद् त्वद् pos=n,comp=y
ईक्षा ईक्षा pos=n,comp=y
दीक्षायै दीक्षा pos=n,g=f,c=4,n=s
परिचरति परिचर् pos=v,p=3,n=s,l=lat
भक्ता भक्त pos=a,g=f,c=1,n=s
गिरिसुताम् गिरिसुता pos=n,g=f,c=2,n=s
मनीषा मनीषा pos=n,g=f,c=1,n=s
हि हि pos=i
व्यग्रा व्यग्र pos=a,g=f,c=1,n=s
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
सुख सुख pos=n,comp=y
हेतुम् हेतु pos=n,g=m,c=2,n=s
pos=i
मनुते मन् pos=v,p=3,n=s,l=lat