Original

नवीनेयं सम्प्रत्यकुशलपरीपाकलहरीनिरीणर्ति स्वैरं मम सहचरीचित्तकुहरे ।जगन्नेत्रश्रेणीमधुरमथुरायां निवसतश्चिरादार्ता वार्तामपि तव यदेषा न लभते ॥ ८१ ॥

Segmented

नवीना इयम् सम्प्रति अकुशल-परीपाक-लहरिः नरीनर्ति स्मरम् सहचरी-चित्त-कुहरे जगत्-नेत्र-श्रेणी मधुर-मथुरायाम् निवसतः चिरात् आर्ता वार्ताम् अपि तव यत् एषा न लभते

Analysis

Word Lemma Parse
नवीना नवीन pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सम्प्रति सम्प्रति pos=i
अकुशल अकुशल pos=a,comp=y
परीपाक परीपाक pos=n,comp=y
लहरिः लहरि pos=n,g=f,c=1,n=s
नरीनर्ति नरीनर्त् pos=v,p=3,n=s,l=lat
स्मरम् मद् pos=n,g=,c=6,n=s
सहचरी सहचरी pos=n,comp=y
चित्त चित्त pos=n,comp=y
कुहरे कुहर pos=n,g=n,c=7,n=s
जगत् जगन्त् pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
श्रेणी श्रेणी pos=n,g=f,c=1,n=s
मधुर मधुर pos=a,comp=y
मथुरायाम् मथुरा pos=n,g=f,c=7,n=s
निवसतः निवस् pos=va,g=m,c=6,n=s,f=part
चिरात् चिरात् pos=i
आर्ता आर्त pos=a,g=f,c=1,n=s
वार्ताम् वार्त्ता pos=n,g=f,c=2,n=s
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
यत् यत् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat