Original

किमाविष्टा भूतैः सपदि यदि वाक्रूरफणिनाक्षतापस्मारेण च्युतमतिरकस्मात् किमपतत् ।इति व्यग्रैरस्यां गुरुभिरभितः कीचकरवश्रवादस्पन्दायां मुरहर विकल्पा विदधिरे ॥ ८० ॥

Segmented

किम् आविष्टा भूतैः सपदि यदि वा अक्रूर-फणिना क्षत-अपस्मारेन च्युत-मतिः अकस्मात् किम् अपतत् इति व्यग्रैः अस्याम् गुरुभिः अभितो वेणु-निनद-श्रवात् विभ्रष्टायाम् मुर-हरैः विकल्पा विदधिरे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
आविष्टा आविश् pos=va,g=f,c=1,n=s,f=part
भूतैः भूत pos=n,g=n,c=3,n=p
सपदि सपदि pos=i
यदि यदि pos=i
वा वा pos=i
अक्रूर अक्रूर pos=n,comp=y
फणिना फणिन् pos=n,g=m,c=3,n=s
क्षत क्षन् pos=va,comp=y,f=part
अपस्मारेन अपस्मार pos=n,g=m,c=3,n=s
च्युत च्यु pos=va,comp=y,f=part
मतिः मति pos=n,g=f,c=1,n=s
अकस्मात् अकस्मात् pos=i
किम् pos=n,g=n,c=2,n=s
अपतत् पत् pos=v,p=3,n=s,l=lan
इति इति pos=i
व्यग्रैः व्यग्र pos=a,g=m,c=3,n=p
अस्याम् इदम् pos=n,g=f,c=7,n=s
गुरुभिः गुरु pos=n,g=m,c=3,n=p
अभितो अभितस् pos=i
वेणु वेणु pos=n,comp=y
निनद निनद pos=n,comp=y
श्रवात् श्रव pos=n,g=m,c=5,n=s
विभ्रष्टायाम् विभ्रंश् pos=va,g=f,c=7,n=s,f=part
मुर मुर pos=n,comp=y
हरैः हर pos=a,g=m,c=8,n=s
विकल्पा विकल्प pos=n,g=m,c=1,n=p
विदधिरे विधा pos=v,p=3,n=p,l=lit