Original

अमर्षात् प्रेमेर्ष्यां सपदि दधती कंसमथनेप्रवृत्ता हंसाय स्वमभिलषितं शंसितुमसौ ।न तस्या दोषो।अयं यदिह विहगं प्रार्थितवतीन कस्मिन् विश्रम्भं दिशति हरिभक्तिप्रणयिता ॥ ८ ॥

Segmented

अमर्षात् प्रेम-ईर्ष्याम् सपदि दधती कंस-मथने प्रवृत्ता हंसाय खम् अभिलषितम् शंसितुम् असौ न तस्या दोषः अयम् यत् इह विहगम् प्रार्थितवती न कस्मिन् विस्रम्भम् दिशति हरि-भक्ति-प्रणयिता

Analysis

Word Lemma Parse
अमर्षात् अमर्ष pos=n,g=m,c=5,n=s
प्रेम प्रेमन् pos=n,comp=y
ईर्ष्याम् ईर्ष्या pos=n,g=f,c=2,n=s
सपदि सपदि pos=i
दधती धा pos=va,g=f,c=1,n=s,f=part
कंस कंस pos=n,comp=y
मथने मथन pos=n,g=n,c=7,n=s
प्रवृत्ता प्रवृत् pos=va,g=f,c=1,n=s,f=part
हंसाय हंस pos=n,g=m,c=4,n=s
खम् pos=n,g=n,c=2,n=s
अभिलषितम् अभिलष् pos=va,g=n,c=2,n=s,f=part
शंसितुम् शंस् pos=vi
असौ अदस् pos=n,g=f,c=1,n=s
pos=i
तस्या तद् pos=n,g=f,c=6,n=s
दोषः दोष pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
यत् यत् pos=i
इह इह pos=i
विहगम् विहग pos=n,g=m,c=2,n=s
प्रार्थितवती प्रार्थय् pos=va,g=f,c=1,n=s,f=part
pos=i
कस्मिन् pos=n,g=m,c=7,n=s
विस्रम्भम् विस्रम्भ pos=n,g=m,c=2,n=s
दिशति दिश् pos=v,p=3,n=s,l=lat
हरि हरि pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
प्रणयिता प्रणयित pos=a,g=f,c=1,n=s