Original

त्रिवक्राहो धन्या हृदयमिव ते स्वं पुरमसौसमासाद्य स्वैरं यदिह विलसन्ती निवसति ।ध्रुवं पुण्यभ्रंशादजनि सरलेयं मम सखीप्रवेशस्तत्राभूत् क्षणमपि यदस्या न सुलभः ॥ ७९ ॥

Segmented

त्रिवक्रा अहो धन्या हृदयम् इव ते स्वम् वपुः इयम् समासाद्य स्वैरम् यत् इह विलसन्ती निवसति ध्रुवम् पुण्य-भ्रंशात् अजनि सरला इयम् मम सखी प्रवेशः तत्र आसीत् क्षणम् अपि यत् अस्याः न सुलभः

Analysis

Word Lemma Parse
त्रिवक्रा त्रिवक्रा pos=n,g=f,c=1,n=s
अहो अहो pos=i
धन्या धन्य pos=a,g=f,c=1,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
इव इव pos=i
ते त्वद् pos=n,g=,c=6,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
समासाद्य समासादय् pos=vi
स्वैरम् स्वैर pos=a,g=m,c=2,n=s
यत् यत् pos=i
इह इह pos=i
विलसन्ती विलस् pos=va,g=f,c=1,n=s,f=part
निवसति निवस् pos=v,p=3,n=s,l=lat
ध्रुवम् ध्रुवम् pos=i
पुण्य पुण्य pos=n,comp=y
भ्रंशात् भ्रंश pos=n,g=m,c=5,n=s
अजनि जन् pos=v,p=3,n=s,l=lun
सरला सरल pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सखी सखी pos=n,g=f,c=1,n=s
प्रवेशः प्रवेश pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
यत् यत् pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
pos=i
सुलभः सुलभ pos=a,g=m,c=1,n=s