Original

मया वाच्यः किं वा त्वमिह निजदोषात् परमसौययौ मन्दा वृन्दावनकुसुमबन्धो विधुरताम् ।यदर्थं दुःखाग्निर्विकृशति तमद्यापि हृदयान्न यस्माद्दुर्मेधा लवमपि भवन्तं दवयति ॥ ७८ ॥

Segmented

मया वाच्यः किम् वा त्वम् इह निज-दोषतः परम् असौ ययौ मन्दा वृन्दावन-कुमुदबन्धो विधुरताम् यदर्थम् दुःख-अग्निः दहति न तम् अद्य अपि हृदयान् न यस्मात् दुर्मेधा लवम् अपि भवन्तम् दवयति

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
वाच्यः वच् pos=va,g=m,c=1,n=s,f=krtya
किम् pos=n,g=n,c=1,n=s
वा वा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
इह इह pos=i
निज निज pos=a,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
परम् पर pos=n,g=n,c=2,n=s
असौ अदस् pos=n,g=f,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
मन्दा मन्द pos=a,g=f,c=1,n=s
वृन्दावन वृन्दावन pos=n,comp=y
कुमुदबन्धो कुमुदबन्धु pos=n,g=m,c=8,n=s
विधुरताम् विधुरता pos=n,g=f,c=2,n=s
यदर्थम् यदर्थ pos=a,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
दहति दह् pos=v,p=3,n=s,l=lat
pos=i
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
अपि अपि pos=i
हृदयान् हृदय pos=n,g=n,c=5,n=s
pos=i
यस्मात् यद् pos=n,g=n,c=5,n=s
दुर्मेधा दुर्मेध pos=a,g=f,c=1,n=s
लवम् लव pos=n,g=m,c=2,n=s
अपि अपि pos=i
भवन्तम् भवत् pos=a,g=m,c=2,n=s
दवयति दवय् pos=v,p=3,n=s,l=lat