Original

कृताकृष्टिक्रीडं किमपि तव रूपं मम सखीसकृद्दृष्ट्वा दूरादहितहितबोधोज्झितमतिः ।हता सेयं प्रेमानलमनु विशन्ती सरभसंपतङ्गीवात्मानं मुरहर मुहुर्दाहितवती ॥ ७७ ॥

Segmented

कृत-आकृष्टि-क्रीडाम् किम् अपि तव रूपम् मम सखी सकृद् दृष्ट-अदूरात् अहित-हित-बोध-उज्झित-मतिः हता सा इयम् प्रेम-अनलम् अनुविशन्ती सरभसम् पतंगी इव आत्मानम् मुर-हरैः मुहुः दाहितवती

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
आकृष्टि आकृष्टि pos=n,comp=y
क्रीडाम् क्रीडा pos=n,g=f,c=2,n=s
किम् pos=n,g=n,c=1,n=s
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
रूपम् रूप pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
सखी सखी pos=n,g=f,c=1,n=s
सकृद् सकृत् pos=i
दृष्ट दृश् pos=va,comp=y,f=part
अदूरात् अदूर pos=a,g=n,c=5,n=s
अहित अहित pos=a,comp=y
हित धा pos=va,comp=y,f=part
बोध बोध pos=n,comp=y
उज्झित उज्झित pos=a,comp=y
मतिः मति pos=n,g=f,c=1,n=s
हता हन् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
प्रेम प्रेमन् pos=n,comp=y
अनलम् अनल pos=n,g=m,c=2,n=s
अनुविशन्ती अनुविश् pos=va,g=f,c=1,n=s,f=part
सरभसम् सरभस pos=a,g=n,c=2,n=s
पतंगी पतंगिन् pos=n,g=m,c=1,n=s
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
मुर मुर pos=n,comp=y
हरैः हर pos=a,g=m,c=8,n=s
मुहुः मुहुर् pos=i
दाहितवती दाहय् pos=va,g=f,c=1,n=s,f=part