Original

तरङ्गैः कुर्वाणा शमनभगिनीलाघवमसौनदीं कांचिद्गोष्ठे नयनजलपूरैरजनयत् ।इतीवास्या द्वेषादभिमतदशाप्रार्थनमयींमुरारे विज्ञप्तिं निशमयति मानी न शमनः ॥ ७६ ॥

Segmented

तरंगैः कुर्वाणा शमन-भगिनी-लाघवम् असौ नदीम् कांचिद् गोष्ठे नयन-जलपूरैः अजनयत् इति वा अस्य अ द्वेषात् अभिमत-दशा-प्रार्थन-मयीम् मुरारे विज्ञप्तिम् निशमयति मानी न शमनः

Analysis

Word Lemma Parse
तरंगैः तरंग pos=n,g=m,c=3,n=p
कुर्वाणा कृ pos=va,g=f,c=1,n=s,f=part
शमन शमन pos=a,comp=y
भगिनी भगिनी pos=n,comp=y
लाघवम् लाघव pos=n,g=n,c=2,n=s
असौ अदस् pos=n,g=f,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
गोष्ठे गोष्ठ pos=n,g=m,c=7,n=s
नयन नयन pos=n,comp=y
जलपूरैः जलपूर pos=n,g=m,c=3,n=p
अजनयत् जनय् pos=v,p=3,n=s,l=lan
इति इति pos=i
वा वा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
अभिमत अभिमन् pos=va,comp=y,f=part
दशा दशा pos=n,comp=y
प्रार्थन प्रार्थन pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
मुरारे मुरारि pos=n,g=m,c=8,n=s
विज्ञप्तिम् विज्ञप्ति pos=n,g=f,c=2,n=s
निशमयति निशमय् pos=v,p=3,n=s,l=lat
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
शमनः शमन pos=a,g=m,c=1,n=s