Original

त्वया गोष्ठं गोष्ठीतिलक किल चेद्विस्मृतमिदंन तूर्णं धूमोर्णापतिरपि विधत्ते यदि कृपाम् ।अहर्वृन्दं वृन्दावनकुसुमपालीपरिमलैर्दरालोकं शोकास्पदमिव कथं नेष्यति सखी ॥ ७५ ॥

Segmented

त्वया गोष्ठम् गोष्ठी-तिलकैः किल चेद् विस्मृतम् इदम् न तूर्णम् धूमोर्णा-पतिः अपि विधत्ते यदि कृपाम् अहः वृन्दम् वृन्दावन-कुसुम-पाली-परिमलैः दुरालोकम् शोक-आस्पदम् अथ कथम् न इष्यति सखी

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
गोष्ठम् गोष्ठ pos=n,g=n,c=1,n=s
गोष्ठी गोष्ठी pos=n,comp=y
तिलकैः तिलक pos=n,g=m,c=8,n=s
किल किल pos=i
चेद् चेद् pos=i
विस्मृतम् विस्मृ pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
तूर्णम् तूर्णम् pos=i
धूमोर्णा धूमोर्णा pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
अपि अपि pos=i
विधत्ते विधा pos=v,p=3,n=s,l=lat
यदि यदि pos=i
कृपाम् कृपा pos=n,g=f,c=2,n=s
अहः अहर् pos=n,g=n,c=2,n=s
वृन्दम् वृन्द pos=n,g=n,c=2,n=s
वृन्दावन वृन्दावन pos=n,comp=y
कुसुम कुसुम pos=n,comp=y
पाली पाली pos=n,comp=y
परिमलैः परिमल pos=n,g=m,c=3,n=p
दुरालोकम् दुरालोक pos=a,g=n,c=2,n=s
शोक शोक pos=n,comp=y
आस्पदम् आस्पद pos=n,g=n,c=2,n=s
अथ अथ pos=i
कथम् कथम् pos=i
pos=i
इष्यति इष् pos=v,p=3,n=s,l=lat
सखी सखी pos=n,g=f,c=1,n=s