Original

अये कुञ्जद्रोणीकुहरगृहमेधिन् किमधुनापरोक्षं वक्ष्यन्ते पशुपरमणीदुर्नियतयः ।प्रवीणा गोपीनां तव चरणपद्मे।अपि यदियंययौ राधा साधारणसमुचितप्रश्नपदवीम् ॥ ७४ ॥

Segmented

अये किम् अधुना किमधुना परोक्षम् प्रवीणा गोपीनाम् तव चरण-पद्मे अर्पित-मनाः ययौ राधा साधारण-समुचित-प्रश्न-पदवीम्

Analysis

Word Lemma Parse
अये अये pos=i
किम् pos=n,g=n,c=1,n=s
अधुना अधुना pos=i
किमधुना परोक्ष pos=a,g=n,c=1,n=s
परोक्षम् वच् pos=v,p=3,n=p,l=lrt
प्रवीणा प्रवीण pos=a,g=f,c=1,n=s
गोपीनाम् गोपी pos=n,g=f,c=6,n=p
तव त्वद् pos=n,g=,c=6,n=s
चरण चरण pos=n,comp=y
पद्मे पद्म pos=n,g=n,c=7,n=s
अर्पित अर्पय् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=f,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
राधा राधा pos=n,g=f,c=1,n=s
साधारण साधारण pos=a,comp=y
समुचित समुचित pos=a,comp=y
प्रश्न प्रश्न pos=n,comp=y
पदवीम् पदवी pos=n,g=f,c=2,n=s