Original

अयं पूर्वो रङ्गः किल परिचितो यस्य तरसारसादाख्यातव्यं परिकलय तन् नाटकमिदम् ।मया प्रष्टव्यो।असि प्रथममिति वृन्दावनपतेकिमाहा राधेति स्मरसि हतकं वर्णयुगलम् ॥ ७३ ॥

Segmented

अयम् पूर्वो रङ्गः किल विरचितो यस्य तरसा रसतः आख्यातव्यम् परिकलय तत् नाटकम् इदम् मया प्रष्टव्यो ऽसि प्रथमम् इति वृन्दावन-पते किम् राधा इति राधेति स्मरसि वर्ण-युगलम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
पूर्वो पूर्व pos=n,g=m,c=1,n=s
रङ्गः रङ्ग pos=n,g=m,c=1,n=s
किल किल pos=i
विरचितो विरचय् pos=va,g=m,c=1,n=s,f=part
यस्य यद् pos=n,g=m,c=6,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
रसतः रस pos=n,g=m,c=5,n=s
आख्यातव्यम् आख्या pos=va,g=n,c=1,n=s,f=krtya
परिकलय परिकलय् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
नाटकम् नाटक pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
प्रष्टव्यो प्रच्छ् pos=va,g=m,c=1,n=s,f=krtya
ऽसि अस् pos=v,p=2,n=s,l=lat
प्रथमम् प्रथम pos=a,g=n,c=2,n=s
इति इति pos=i
वृन्दावन वृन्दावन pos=n,comp=y
पते पति pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
राधा राधा pos=n,g=f,c=1,n=s
इति इति pos=i
राधेति स्मृ pos=v,p=2,n=s,l=lat
स्मरसि कृपण pos=a,g=n,c=2,n=s
वर्ण वर्ण pos=n,comp=y
युगलम् युगल pos=n,g=n,c=2,n=s