Original

वयं त्यक्ताः स्वामिन् यदि तव किं दूषणमिदंनिसर्गः श्यामानामयमतितरां दुष्परिहरः ।कुहूकण्ठैरण्डावधि सह निवासात् परिचिताविसृज्यन्ते सद्यः कलितनवपक्षैर्वलिभुजः ॥ ७२ ॥

Segmented

वयम् त्यक्ताः स्वामिन् यदि ह तव किम् दूषणम् इदम् निसर्गः श्यामानाम् अयम् अतितराम् दुष्परिहरः कुहूकण्ठैः अण्ड-अवधि-सह निवासात् परिचिता विसृज्यन्ते सद्यः कलित-नव-पक्षैः बलिभुजः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
त्यक्ताः त्यज् pos=va,g=f,c=1,n=p,f=part
स्वामिन् स्वामिन् pos=n,g=m,c=8,n=s
यदि यदि pos=i
pos=i
तव त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
दूषणम् दूषण pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
निसर्गः निसर्ग pos=n,g=m,c=1,n=s
श्यामानाम् श्यामा pos=n,g=f,c=6,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
अतितराम् अतितराम् pos=i
दुष्परिहरः दुष्परिहर pos=a,g=m,c=1,n=s
कुहूकण्ठैः कुहूकण्ठ pos=n,g=m,c=3,n=p
अण्ड अण्ड pos=n,comp=y
अवधि अवधि pos=n,comp=y
सह सह pos=i
निवासात् निवास pos=n,g=m,c=5,n=s
परिचिता परिचि pos=va,g=m,c=1,n=p,f=part
विसृज्यन्ते विसृज् pos=v,p=3,n=p,l=lat
सद्यः सद्यस् pos=i
कलित कलय् pos=va,comp=y,f=part
नव नव pos=a,comp=y
पक्षैः पक्ष pos=n,g=m,c=3,n=p
बलिभुजः बलिभुज् pos=n,g=m,c=1,n=p