Original

कथं सङ्गो।अस्माभिः सह समुचितः सम्प्रति हरेरयं ग्राम्या नार्यस्त्वमसि नृपकन्यार्चितपदः ।गतः कालो यस्मिन् पशुपरमणीसङ्गमकृतेभवान् व्यग्रस्तस्थौ तमसि गृहवाटिविटपिनि ॥ ७१ ॥

Segmented

कथम् सङ्गो ऽस्माभिः सह समुचितः सम्प्रति हरे वयम् ग्राम्या नार्यः त्वम् असि नृप-कन्या-अर्च्-पदः गतः कालो यस्मिन् पशुप-रमणी-सङ्गम् अकृते भवान् व्यग्रः तस्थौ तमसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
सङ्गो सङ्ग pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
सह सह pos=i
समुचितः समुचित pos=a,g=m,c=1,n=s
सम्प्रति सम्प्रति pos=i
हरे हरि pos=n,g=m,c=8,n=s
वयम् मद् pos=n,g=,c=1,n=p
ग्राम्या ग्राम्य pos=a,g=f,c=1,n=p
नार्यः नारी pos=n,g=f,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
नृप नृप pos=n,comp=y
कन्या कन्या pos=n,comp=y
अर्च् अर्च् pos=va,comp=y,f=part
पदः पद pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
पशुप पशुप pos=n,comp=y
रमणी रमणी pos=n,comp=y
सङ्गम् सङ्ग pos=n,g=m,c=2,n=s
अकृते अकृत pos=n,g=n,c=7,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
व्यग्रः व्यग्र pos=a,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
तमसि तमस् pos=n,g=n,c=7,n=s