Original

त्वया नागन्तव्यं कथमपि हरे गोष्ठमधुनालता श्रेणी वृन्दावनभुवि यतो।अभूद्विषमयी ।प्रसूनानां गन्धं मधुमथन तदा वातनिहितंभजन् सद्यो मूर्च्छां वहति निवहो गोपसुदृशाम् ॥ ७० ॥

Segmented

त्वया न आगन्तव्यम् कथम् इह हरे गोष्ठम् अधुना लता-श्रेणी वृन्दावन-भुवि यतस् अभूत् विष-मयी प्रसूनानाम् गन्धम् कथम् इतरथा वात-निहितम् भजन् सद्यस् मूर्च्छाम् वहति निवहो गोप-सुदृः

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
आगन्तव्यम् आगम् pos=va,g=n,c=1,n=s,f=krtya
कथम् कथम् pos=i
इह इह pos=i
हरे हरि pos=n,g=m,c=8,n=s
गोष्ठम् गोष्ठ pos=n,g=n,c=1,n=s
अधुना अधुना pos=i
लता लता pos=n,comp=y
श्रेणी श्रेणी pos=n,g=f,c=1,n=s
वृन्दावन वृन्दावन pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
यतस् यतस् pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
विष विष pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
प्रसूनानाम् प्रसून pos=n,g=n,c=6,n=p
गन्धम् गन्ध pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
इतरथा इतरथा pos=i
वात वात pos=n,comp=y
निहितम् निधा pos=va,g=m,c=2,n=s,f=part
भजन् भज् pos=va,g=m,c=1,n=s,f=part
सद्यस् सद्यस् pos=i
मूर्च्छाम् मूर्छा pos=n,g=f,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
निवहो निवह pos=n,g=m,c=1,n=s
गोप गोप pos=n,comp=y
सुदृः सुदृश् pos=a,g=m,c=6,n=p