Original

अरिष्टेनोद्धताः पशुपसुदृशो याति विपदंतृणावर्ताक्रान्तो रचयति भयं चत्वरचयः ।अमी व्योमीभूता व्रजवसतिभूमी परिसरावहन्ते सन्तापं मुरहर विदूरं त्वयि गते ॥ ६९ ॥

Segmented

अरिष्टेन आहूताः पशुप-सुदृशः यान्ति विपदम् तृनावर्ताक्रान्त्या रचयति चत्वर-चयः अमी व्योमीभूता व्रज-वसति-भूमि-परिसराः वहन्ते नः तापम् मुर-हरैः विदूरम् त्वयि गते

Analysis

Word Lemma Parse
अरिष्टेन अरिष्ट pos=n,g=m,c=3,n=s
आहूताः आह्वा pos=va,g=m,c=1,n=p,f=part
पशुप पशुप pos=n,comp=y
सुदृशः सुदृश् pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
विपदम् विपद् pos=n,g=f,c=2,n=s
तृनावर्ताक्रान्त्या रचय् pos=v,p=3,n=s,l=lat
रचयति भय pos=n,g=n,c=2,n=s
चत्वर चत्वर pos=n,comp=y
चयः चय pos=n,g=m,c=1,n=s
अमी अदस् pos=n,g=m,c=1,n=p
व्योमीभूता व्योमीभू pos=va,g=m,c=1,n=p,f=part
व्रज व्रज pos=n,comp=y
वसति वसति pos=n,comp=y
भूमि भूमि pos=n,comp=y
परिसराः परिसर pos=n,g=m,c=1,n=p
वहन्ते वह् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=6,n=p
तापम् ताप pos=n,g=m,c=2,n=s
मुर मुर pos=n,comp=y
हरैः हर pos=a,g=m,c=8,n=s
विदूरम् विदूर pos=a,g=n,c=2,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part