Original

प्रसूतो देवक्या मधुमथन यः को।अपि पुरुषःस यातो गोपालाभ्युदयपरमानन्दवसतिम् ।धृतो यो गान्धिन्या कठिनजठरे सम्प्रति ततःसमन्तादेवास्तं शिव शिव गता गोकुलकथा ॥ ६८ ॥

Segmented

प्रसूतो देवक्या मुर-मथनैः यः कः अपि पुरुषः स जातो गोपाल-अभ्युदय-परमानन्द-वसति धृतो यो गान्धिन्या कठिन-जठरे सम्प्रति ततः समन्ताद् एव अस्तम् शिव शिव गता गोकुल-कथा

Analysis

Word Lemma Parse
प्रसूतो प्रसू pos=va,g=m,c=1,n=s,f=part
देवक्या देवकी pos=n,g=f,c=3,n=s
मुर मुर pos=n,comp=y
मथनैः मथन pos=a,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
अपि अपि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
गोपाल गोपाल pos=n,comp=y
अभ्युदय अभ्युदय pos=n,comp=y
परमानन्द परमानन्द pos=n,comp=y
वसति वसति pos=n,g=m,c=1,n=s
धृतो धृ pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
गान्धिन्या गान्धिनी pos=n,g=f,c=3,n=s
कठिन कठिन pos=a,comp=y
जठरे जठर pos=n,g=n,c=7,n=s
सम्प्रति सम्प्रति pos=i
ततः ततस् pos=i
समन्ताद् समन्तात् pos=i
एव एव pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
शिव शिव pos=n,g=m,c=8,n=s
शिव शिव pos=n,g=m,c=8,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
गोकुल गोकुल pos=n,comp=y
कथा कथा pos=n,g=f,c=1,n=s