Original

समीपे नीपानां त्रिचतुरदला हन्त गमितात्वया या माकन्दप्रियसहचरीभावनियतिम् ।इयं सा वासन्ती गलदमलमाध्वीकपटलीमिषादग्रे गोपीरमण रुदती रोदयती नः ॥ ६७ ॥

Segmented

समीपे नीपानाम् त्रिचतुर-दला हन्त गमिता त्वया माकन्दस्य प्रिय-सहचरी भाव-नियतिम् इयम् सा वासन्ती गल्-अमल-माध्वीक-पटलाम् इषाद् अग्रे गोपी-रमणैः रुदती रोदयति नः

Analysis

Word Lemma Parse
समीपे समीप pos=n,g=n,c=7,n=s
नीपानाम् नीप pos=n,g=m,c=6,n=p
त्रिचतुर त्रिचतुर pos=a,comp=y
दला दल pos=n,g=f,c=1,n=s
हन्त हन्त pos=i
गमिता गमय् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
माकन्दस्य माकन्द pos=n,g=m,c=6,n=s
प्रिय प्रिय pos=a,comp=y
सहचरी सहचरी pos=n,g=f,c=1,n=s
भाव भाव pos=n,comp=y
नियतिम् नियति pos=n,g=f,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
वासन्ती वासन्ती pos=n,g=f,c=1,n=s
गल् गल् pos=va,comp=y,f=part
अमल अमल pos=a,comp=y
माध्वीक माध्वीक pos=n,comp=y
पटलाम् पटल pos=n,g=f,c=2,n=s
इषाद् इष pos=a,g=m,c=5,n=s
अग्रे अग्र pos=n,g=n,c=7,n=s
गोपी गोपी pos=n,comp=y
रमणैः रमण pos=a,g=m,c=8,n=s
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
रोदयति रोदय् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=2,n=p