Original

प्रयत्नादाबाल्यं नवकमलिनीपल्लवकुलैस्त्वया भूयो यस्याः कृतमहह संवर्धनमभूत् ।चिरादूधोभारं स्फुरणपरमाक्रान्तजघनाबभूव प्रष्ठौही मुरमथन सेयं कपलिका ॥ ६६ ॥

Segmented

नव-कमलिनी-पल्लव-कुलैः त्वया भूयो यस्याः कृतम् अहह संवर्धनम् अभूत् चिराद् ऊधोभारस्पुरणगरिमाक्रान्तजघना मुर-मथनैः सा इयम् मुरमथन

Analysis

Word Lemma Parse
नव नवन् pos=n,comp=y
कमलिनी कमलिनी pos=n,comp=y
पल्लव पल्लव pos=n,comp=y
कुलैः कुल pos=n,g=n,c=3,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
भूयो भूयस् pos=i
यस्याः यद् pos=n,g=f,c=6,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अहह अहह pos=i
संवर्धनम् संवर्धन pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
चिराद् चिरात् pos=i
ऊधोभारस्पुरणगरिमाक्रान्तजघना भू pos=v,p=3,n=s,l=lit
मुर मुर pos=n,comp=y
मथनैः मथन pos=a,g=m,c=8,n=s
सा तद् pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
मुरमथन कपिलिका pos=n,g=f,c=1,n=s