Original

पुरातिष्ठन् गोष्ठान् निखिलरमणीभ्यः प्रियतयाभवान् यस्यां गोपीरमण विदधे गौरवभरम् ।सखी तस्या विज्ञापयति ललिता धीरललितप्रणम्य श्रीपादाम्बुजकनकपीठीपरिसरे ॥ ६५ ॥

Segmented

पुरा तिष्ठन् गोष्ठे निखिल-रमणी प्रिय-तया भवान् यस्याम् गोपी-रमणैः विदधे गौरव-भरम् सखी तस्या विज्ञापयति ललिता धीर-ललितैः प्रणम्य श्री-पाद-अम्बुज-कनक-पीठी-परिसरे

Analysis

Word Lemma Parse
पुरा पुरा pos=i
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
गोष्ठे गोष्ठ pos=n,g=m,c=7,n=s
निखिल निखिल pos=a,comp=y
रमणी रमणी pos=n,g=f,c=4,n=p
प्रिय प्रिय pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
यस्याम् यद् pos=n,g=f,c=7,n=s
गोपी गोपी pos=n,comp=y
रमणैः रमण pos=n,g=m,c=8,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
गौरव गौरव pos=n,comp=y
भरम् भर pos=n,g=m,c=2,n=s
सखी सखी pos=n,g=f,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
विज्ञापयति विज्ञापय् pos=v,p=3,n=s,l=lat
ललिता ललिता pos=n,g=f,c=1,n=s
धीर धीर pos=a,comp=y
ललितैः ललित pos=a,g=m,c=8,n=s
प्रणम्य प्रणम् pos=vi
श्री श्री pos=n,comp=y
पाद पाद pos=n,comp=y
अम्बुज अम्बुज pos=n,comp=y
कनक कनक pos=n,comp=y
पीठी पीठी pos=n,comp=y
परिसरे परिसर pos=n,g=m,c=7,n=s