Original

यदा वृन्दारण्यस्मरणलहरीहेतुरमणंपिकानां वेवेष्टि प्रतिहरितमुच्चैः कुहुरुतम् ।वहन्ते वा वाताः स्फुरति गिरिमल्लीपरिमलास्तदैवास्माकीनां गिरमुपहरेथा मुरभिदि ॥ ६४ ॥

Segmented

यदा वृन्दारण्य-स्मरण-लहरी-हेतुः अमलम् पिकानाम् वेवेष्टि कुहु रुतम् वहन्ते वा वाताः स्फुरित-गिरि-मल्लि-परिमलाः तदा एव आस्माकीनाम् गिरम् उपहरेथा मुरभिदि

Analysis

Word Lemma Parse
यदा यदा pos=i
वृन्दारण्य वृन्दारण्य pos=n,comp=y
स्मरण स्मरण pos=n,comp=y
लहरी लहरि pos=n,comp=y
हेतुः हेतु pos=n,g=m,c=1,n=s
अमलम् अमल pos=a,g=n,c=2,n=s
पिकानाम् पिक pos=n,g=m,c=6,n=p
वेवेष्टि उच्चैस् pos=i
कुहु कुहु pos=i
रुतम् रुत pos=n,g=n,c=1,n=s
वहन्ते वह् pos=v,p=3,n=p,l=lat
वा वा pos=i
वाताः वात pos=n,g=m,c=1,n=p
स्फुरित स्फुर् pos=va,comp=y,f=part
गिरि गिरि pos=n,comp=y
मल्लि मल्लि pos=n,comp=y
परिमलाः परिमल pos=n,g=m,c=1,n=p
तदा तदा pos=i
एव एव pos=i
आस्माकीनाम् आस्माकीन pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s
उपहरेथा उपहृ pos=v,p=2,n=s,l=vidhilin
मुरभिदि मुरभिद् pos=n,g=m,c=7,n=s