Original

विलोकेथाः कृष्णः मदकलमरालीरतिकलाविमुग्ध व्यामुग्धं यदि पुरवधूविभ्रमभरैः ।तदा नास्मान् ग्राम्याः प्रवणपदवीं तस्य गमयेःसुधापूर्णं चेतः कथमपि न तक्रं मृगयते ॥ ६३ ॥

Segmented

कृष्णम् मदकलमरालीरतिकला पुरवधू-विभ्रम-भरैः तदा न अस्मान् ग्राम्याः श्रवण-पदवीम् तस्य गमयेः सुधा-पूर्णम् चेतः कथम् अपि न तक्रम् मृगयते

Analysis

Word Lemma Parse
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
मदकलमरालीरतिकला यदि pos=i
पुरवधू पुरवधू pos=n,comp=y
विभ्रम विभ्रम pos=n,comp=y
भरैः भर pos=n,g=m,c=3,n=p
तदा तदा pos=i
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
ग्राम्याः ग्राम्य pos=a,g=f,c=2,n=p
श्रवण श्रवण pos=n,comp=y
पदवीम् पदवी pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गमयेः गमय् pos=v,p=2,n=s,l=vidhilin
सुधा सुधा pos=n,comp=y
पूर्णम् पूर्ण pos=a,g=n,c=1,n=s
चेतः चेतस् pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
अपि अपि pos=i
pos=i
तक्रम् तक्र pos=n,g=n,c=2,n=s
मृगयते मृगय् pos=v,p=3,n=s,l=lat