Original

किमेभिर्व्याहारैः कलय कथयामि स्फुटमहंसखे निःसन्देहं परिचयपदं केवलमिदम् ।परानन्दो यस्मिन् नयनपदवीभ्राजि भवितात्वया विज्ञातव्या मधुररव सो।अयं मधुरिपुः ॥ ६२ ॥

Segmented

किम् एभिः व्याहारैः कलय कथयामि स्फुटम् अहम् सखे निःसंदेहम् परिचय-पदम् केवलम् इदम् परानन्दो यस्मिन् नयन-पदवी-भाजि भविता त्वया विज्ञातव्यो मधुर-रवैः सः अयम् मधुरिपुः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
एभिः इदम् pos=n,g=m,c=3,n=p
व्याहारैः व्याहार pos=n,g=m,c=3,n=p
कलय कलय् pos=v,p=2,n=s,l=lot
कथयामि कथय् pos=v,p=1,n=s,l=lat
स्फुटम् स्फुट pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सखे सखि pos=n,g=,c=8,n=s
निःसंदेहम् निःसंदेह pos=a,g=n,c=2,n=s
परिचय परिचय pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
केवलम् केवल pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
परानन्दो परानन्द pos=n,g=m,c=1,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
नयन नयन pos=n,comp=y
पदवी पदवी pos=n,comp=y
भाजि भाज् pos=a,g=m,c=7,n=s
भविता भू pos=v,p=3,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
विज्ञातव्यो विज्ञा pos=va,g=m,c=1,n=s,f=krtya
मधुर मधुर pos=a,comp=y
रवैः रव pos=n,g=m,c=8,n=s
सः तद् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मधुरिपुः मधुरिपु pos=n,g=m,c=1,n=s