Original

जिहीते साम्राज्यं जगति नवलावण्यलहरीपरीपाकस्यान्तर्मुदितमदनावेशमधुरम् ।नटद्भ्रूवल्लीकं स्मितनवसुधाकेलिसदनंस्फुरन्मुक्तापङ्क्तिप्रतिमरदनं यस्य वदनम् ॥ ६१ ॥

Segmented

जिहीते साम्राज्यम् जगति नव-लावण्य-लहरिः परीपाकस्य अन्तः मुदित-मदना-वेश-मधुरम् नट्-भ्रू-वल्लीकम् स्मित-नव-सुधा-केलि-सदनम् स्फुरत्-मुक्ता-पङ्क्ति-प्रतिम-रदनम् यस्य वदनम्

Analysis

Word Lemma Parse
जिहीते हा pos=v,p=3,n=s,l=lat
साम्राज्यम् साम्राज्य pos=n,g=n,c=2,n=s
जगति जगन्त् pos=n,g=n,c=7,n=s
नव नवन् pos=n,comp=y
लावण्य लावण्य pos=n,comp=y
लहरिः लहरि pos=n,g=f,c=1,n=s
परीपाकस्य परीपाक pos=n,g=m,c=6,n=s
अन्तः अन्तर् pos=i
मुदित मुद् pos=va,comp=y,f=part
मदना मदना pos=n,comp=y
वेश वेश pos=n,comp=y
मधुरम् मधुर pos=a,g=n,c=2,n=s
नट् नट् pos=va,comp=y,f=part
भ्रू भ्रू pos=n,comp=y
वल्लीकम् वल्लीक pos=n,g=n,c=1,n=s
स्मित स्मित pos=n,comp=y
नव नव pos=a,comp=y
सुधा सुधा pos=n,comp=y
केलि केलि pos=n,comp=y
सदनम् सदन pos=n,g=n,c=1,n=s
स्फुरत् स्फुर् pos=va,comp=y,f=part
मुक्ता मुक्ता pos=n,comp=y
पङ्क्ति पङ्क्ति pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
रदनम् रदन pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
वदनम् वदन pos=n,g=n,c=1,n=s