Original

समन्तादुन्मीलद्वलभिदुपलस्तम्भयुगलप्रभाजैत्रं केशिद्विजदलितकेयूरललितम् ।मदक्लाम्यद्गोपीपटलहटकण्ठग्रहपरंभुजद्वन्द्व,ं यस्य स्फुटसुरभिगन्धं विजयते ॥ ६० ॥

Segmented

समन्ताद् उन्मील्-वल-भिद्-उपल-स्तम्भ-युगल-प्रभा-जैत्रम् केशि-द्विज-लुलित-केयूर-ललितम् भुज-द्वन्द्वम् यस्य स्फुट-सुरभि-गन्धम् विजयते

Analysis

Word Lemma Parse
समन्ताद् समन्तात् pos=i
उन्मील् उन्मील् pos=va,comp=y,f=part
वल वल pos=n,comp=y
भिद् भिद् pos=a,comp=y
उपल उपल pos=n,comp=y
स्तम्भ स्तम्भ pos=n,comp=y
युगल युगल pos=n,comp=y
प्रभा प्रभा pos=n,comp=y
जैत्रम् जैत्र pos=n,g=n,c=1,n=s
केशि केशिन् pos=n,comp=y
द्विज द्विज pos=n,comp=y
लुलित लुल् pos=va,comp=y,f=part
केयूर केयूर pos=n,comp=y
ललितम् ललित pos=a,g=n,c=1,n=s
भुज भुज pos=n,comp=y
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
स्फुट स्फुट pos=a,comp=y
सुरभि सुरभि pos=a,comp=y
गन्धम् गन्ध pos=n,g=n,c=1,n=s
विजयते विजि pos=v,p=3,n=s,l=lat