Original

निधायाङ्के पङ्केरुहदलविटङ्कस्य ललिताततो राधां नीराहरणसरणौ न्यस्तचरणा ।मिलन्तं कालिन्दीपुलिनभुवि खेलाञ्चितगतिंददर्शाग्रे कंचिन् मधुरविरुतं श्वेतगरुतम् ॥ ६ ॥

Segmented

निधाय अङ्के पङ्केरुह-दल-विटङ्कस्य ललिता ततो राधाम् नीराहरण-सरणि-न्यस्त-चरणा मिलन्तम् कालिन्दी-पुलिन-भुवि खेला-आञ्च्-गतिम् ददर्श अग्रे कंचिद् मधुर-विरुतम् श्वेतगरुतम्

Analysis

Word Lemma Parse
निधाय निधा pos=vi
अङ्के अङ्क pos=n,g=m,c=7,n=s
पङ्केरुह पङ्केरुह pos=n,comp=y
दल दल pos=n,comp=y
विटङ्कस्य विटङ्क pos=n,g=m,c=6,n=s
ललिता ललिता pos=n,g=f,c=1,n=s
ततो ततस् pos=i
राधाम् राधा pos=n,g=f,c=2,n=s
नीराहरण नीराहरण pos=n,comp=y
सरणि सरणि pos=n,comp=y
न्यस्त न्यस् pos=va,comp=y,f=part
चरणा चरण pos=n,g=f,c=1,n=s
मिलन्तम् मिल् pos=va,g=m,c=2,n=s,f=part
कालिन्दी कालिन्दी pos=n,comp=y
पुलिन पुलिन pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
खेला खेला pos=n,comp=y
आञ्च् आञ्च् pos=va,comp=y,f=part
गतिम् गति pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अग्रे अग्र pos=n,g=n,c=7,n=s
कंचिद् कश्चित् pos=n,g=m,c=2,n=s
मधुर मधुर pos=a,comp=y
विरुतम् विरुत pos=n,g=m,c=2,n=s
श्वेतगरुतम् श्वेतगरुत pos=n,g=m,c=2,n=s