Original

उरौ यस्य स्फारं स्फुरति वनमालावलयितंवितन्वानं तन्वीजनमनसि सद्यो मनसिजम् ।मरीचीभिर्यस्मिन् रविनिवहतुल्यो।अपि वहतेसदा खद्योताभां भुवनमधुरः कौस्तुभमणिः ॥ ५९ ॥

Segmented

उरो यस्य स्फारम् स्फुरति वन-माला-वलयितम् वितन्वानम् तन्वी-जन-मनसि सद्यो मनसिजम् यस्मिन् रवि-निवह-तुल्यः अपि वहते सदा खद्योत-आभाम् भुवन-मधुरः कौस्तुभ-मणिः

Analysis

Word Lemma Parse
उरो उरस् pos=n,g=n,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
स्फारम् स्फार pos=a,g=n,c=1,n=s
स्फुरति स्फुर् pos=v,p=3,n=s,l=lat
वन वन pos=n,comp=y
माला माला pos=n,comp=y
वलयितम् वलयित pos=a,g=n,c=1,n=s
वितन्वानम् वितन् pos=va,g=n,c=1,n=s,f=part
तन्वी तन्वी pos=n,comp=y
जन जन pos=n,comp=y
मनसि मनस् pos=n,g=n,c=7,n=s
सद्यो सद्यस् pos=i
मनसिजम् मनसिज pos=n,g=m,c=2,n=s
यस्मिन् यद् pos=n,g=m,c=7,n=s
रवि रवि pos=n,comp=y
निवह निवह pos=n,comp=y
तुल्यः तुल्य pos=a,g=m,c=1,n=s
अपि अपि pos=i
वहते वह् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
खद्योत खद्योत pos=n,comp=y
आभाम् आभा pos=n,g=f,c=2,n=s
भुवन भुवन pos=n,comp=y
मधुरः मधुर pos=a,g=m,c=1,n=s
कौस्तुभ कौस्तुभ pos=n,comp=y
मणिः मणि pos=n,g=m,c=1,n=s